आररक्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आररक्यः
आररक्यौ
आररक्याः
સંબોધન
आररक्य
आररक्यौ
आररक्याः
દ્વિતીયા
आररक्यम्
आररक्यौ
आररक्यान्
તૃતીયા
आररक्येण
आररक्याभ्याम्
आररक्यैः
ચતુર્થી
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
પંચમી
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
ષષ્ઠી
आररक्यस्य
आररक्ययोः
आररक्याणाम्
સપ્તમી
आररक्ये
आररक्ययोः
आररक्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आररक्यः
आररक्यौ
आररक्याः
સંબોધન
आररक्य
आररक्यौ
आररक्याः
દ્વિતીયા
आररक्यम्
आररक्यौ
आररक्यान्
તૃતીયા
आररक्येण
आररक्याभ्याम्
आररक्यैः
ચતુર્થી
आररक्याय
आररक्याभ्याम्
आररक्येभ्यः
પંચમી
आररक्यात् / आररक्याद्
आररक्याभ्याम्
आररक्येभ्यः
ષષ્ઠી
आररक्यस्य
आररक्ययोः
आररक्याणाम्
સપ્તમી
आररक्ये
आररक्ययोः
आररक्येषु