आरम्भ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आरम्भः
आरम्भौ
आरम्भाः
സംബോധന
आरम्भ
आरम्भौ
आरम्भाः
ദ്വിതീയാ
आरम्भम्
आरम्भौ
आरम्भान्
തൃതീയാ
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ചതുർഥീ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
പഞ്ചമീ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ഷഷ്ഠീ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
സപ്തമീ
आरम्भे
आरम्भयोः
आरम्भेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आरम्भः
आरम्भौ
आरम्भाः
സംബോധന
आरम्भ
आरम्भौ
आरम्भाः
ദ്വിതീയാ
आरम्भम्
आरम्भौ
आरम्भान्
തൃതീയാ
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ചതുർഥീ
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
പഞ്ചമീ
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ഷഷ്ഠീ
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
സപ്തമീ
आरम्भे
आरम्भयोः
आरम्भेषु