आरम्भ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आरम्भः
आरम्भौ
आरम्भाः
સંબોધન
आरम्भ
आरम्भौ
आरम्भाः
દ્વિતીયા
आरम्भम्
आरम्भौ
आरम्भान्
તૃતીયા
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ચતુર્થી
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
પંચમી
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ષષ્ઠી
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
સપ્તમી
आरम्भे
आरम्भयोः
आरम्भेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आरम्भः
आरम्भौ
आरम्भाः
સંબોધન
आरम्भ
आरम्भौ
आरम्भाः
દ્વિતીયા
आरम्भम्
आरम्भौ
आरम्भान्
તૃતીયા
आरम्भेण
आरम्भाभ्याम्
आरम्भैः
ચતુર્થી
आरम्भाय
आरम्भाभ्याम्
आरम्भेभ्यः
પંચમી
आरम्भात् / आरम्भाद्
आरम्भाभ्याम्
आरम्भेभ्यः
ષષ્ઠી
आरम्भस्य
आरम्भयोः
आरम्भाणाम्
સપ્તમી
आरम्भे
आरम्भयोः
आरम्भेषु