आय्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आय्यः
आय्यौ
आय्याः
സംബോധന
आय्य
आय्यौ
आय्याः
ദ്വിതീയാ
आय्यम्
आय्यौ
आय्यान्
തൃതീയാ
आय्येन
आय्याभ्याम्
आय्यैः
ചതുർഥീ
आय्याय
आय्याभ्याम्
आय्येभ्यः
പഞ്ചമീ
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
ഷഷ്ഠീ
आय्यस्य
आय्ययोः
आय्यानाम्
സപ്തമീ
आय्ये
आय्ययोः
आय्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आय्यः
आय्यौ
आय्याः
സംബോധന
आय्य
आय्यौ
आय्याः
ദ്വിതീയാ
आय्यम्
आय्यौ
आय्यान्
തൃതീയാ
आय्येन
आय्याभ्याम्
आय्यैः
ചതുർഥീ
आय्याय
आय्याभ्याम्
आय्येभ्यः
പഞ്ചമീ
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
ഷഷ്ഠീ
आय्यस्य
आय्ययोः
आय्यानाम्
സപ്തമീ
आय्ये
आय्ययोः
आय्येषु


മറ്റുള്ളവ