आयक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आयकः
आयकौ
आयकाः
സംബോധന
आयक
आयकौ
आयकाः
ദ്വിതീയാ
आयकम्
आयकौ
आयकान्
തൃതീയാ
आयकेन
आयकाभ्याम्
आयकैः
ചതുർഥീ
आयकाय
आयकाभ्याम्
आयकेभ्यः
പഞ്ചമീ
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
ഷഷ്ഠീ
आयकस्य
आयकयोः
आयकानाम्
സപ്തമീ
आयके
आयकयोः
आयकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आयकः
आयकौ
आयकाः
സംബോധന
आयक
आयकौ
आयकाः
ദ്വിതീയാ
आयकम्
आयकौ
आयकान्
തൃതീയാ
आयकेन
आयकाभ्याम्
आयकैः
ചതുർഥീ
आयकाय
आयकाभ्याम्
आयकेभ्यः
പഞ്ചമീ
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
ഷഷ്ഠീ
आयकस्य
आयकयोः
आयकानाम्
സപ്തമീ
आयके
आयकयोः
आयकेषु
മറ്റുള്ളവ