आम्भसिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आम्भसिकः
आम्भसिकौ
आम्भसिकाः
સંબોધન
आम्भसिक
आम्भसिकौ
आम्भसिकाः
દ્વિતીયા
आम्भसिकम्
आम्भसिकौ
आम्भसिकान्
તૃતીયા
आम्भसिकेन
आम्भसिकाभ्याम्
आम्भसिकैः
ચતુર્થી
आम्भसिकाय
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
પંચમી
आम्भसिकात् / आम्भसिकाद्
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
ષષ્ઠી
आम्भसिकस्य
आम्भसिकयोः
आम्भसिकानाम्
સપ્તમી
आम्भसिके
आम्भसिकयोः
आम्भसिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आम्भसिकः
आम्भसिकौ
आम्भसिकाः
સંબોધન
आम्भसिक
आम्भसिकौ
आम्भसिकाः
દ્વિતીયા
आम्भसिकम्
आम्भसिकौ
आम्भसिकान्
તૃતીયા
आम्भसिकेन
आम्भसिकाभ्याम्
आम्भसिकैः
ચતુર્થી
आम्भसिकाय
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
પંચમી
आम्भसिकात् / आम्भसिकाद्
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
ષષ્ઠી
आम्भसिकस्य
आम्भसिकयोः
आम्भसिकानाम्
સપ્તમી
आम्भसिके
आम्भसिकयोः
आम्भसिकेषु


અન્ય