आमयितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आमयितव्यः
आमयितव्यौ
आमयितव्याः
સંબોધન
आमयितव्य
आमयितव्यौ
आमयितव्याः
દ્વિતીયા
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
તૃતીયા
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
ચતુર્થી
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
પંચમી
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
ષષ્ઠી
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
સપ્તમી
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
आमयितव्यः
आमयितव्यौ
आमयितव्याः
સંબોધન
आमयितव्य
आमयितव्यौ
आमयितव्याः
દ્વિતીયા
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
તૃતીયા
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
ચતુર્થી
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
પંચમી
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
ષષ્ઠી
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
સપ્તમી
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
અન્ય