आप्तव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आप्तव्यः
आप्तव्यौ
आप्तव्याः
സംബോധന
आप्तव्य
आप्तव्यौ
आप्तव्याः
ദ്വിതീയാ
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
തൃതീയാ
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ചതുർഥീ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
പഞ്ചമീ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ഷഷ്ഠീ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
സപ്തമീ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आप्तव्यः
आप्तव्यौ
आप्तव्याः
സംബോധന
आप्तव्य
आप्तव्यौ
आप्तव्याः
ദ്വിതീയാ
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
തൃതീയാ
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ചതുർഥീ
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
പഞ്ചമീ
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ഷഷ്ഠീ
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
സപ്തമീ
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


മറ്റുള്ളവ