आप्तव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आप्तव्यः
आप्तव्यौ
आप्तव्याः
સંબોધન
आप्तव्य
आप्तव्यौ
आप्तव्याः
દ્વિતીયા
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
તૃતીયા
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ચતુર્થી
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
પંચમી
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ષષ્ઠી
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
સપ્તમી
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आप्तव्यः
आप्तव्यौ
आप्तव्याः
સંબોધન
आप्तव्य
आप्तव्यौ
आप्तव्याः
દ્વિતીયા
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
તૃતીયા
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
ચતુર્થી
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
પંચમી
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
ષષ્ઠી
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
સપ્તમી
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


અન્ય