आपितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आपितव्यः
आपितव्यौ
आपितव्याः
સંબોધન
आपितव्य
आपितव्यौ
आपितव्याः
દ્વિતીયા
आपितव्यम्
आपितव्यौ
आपितव्यान्
તૃતીયા
आपितव्येन
आपितव्याभ्याम्
आपितव्यैः
ચતુર્થી
आपितव्याय
आपितव्याभ्याम्
आपितव्येभ्यः
પંચમી
आपितव्यात् / आपितव्याद्
आपितव्याभ्याम्
आपितव्येभ्यः
ષષ્ઠી
आपितव्यस्य
आपितव्ययोः
आपितव्यानाम्
સપ્તમી
आपितव्ये
आपितव्ययोः
आपितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
आपितव्यः
आपितव्यौ
आपितव्याः
સંબોધન
आपितव्य
आपितव्यौ
आपितव्याः
દ્વિતીયા
आपितव्यम्
आपितव्यौ
आपितव्यान्
તૃતીયા
आपितव्येन
आपितव्याभ्याम्
आपितव्यैः
ચતુર્થી
आपितव्याय
आपितव्याभ्याम्
आपितव्येभ्यः
પંચમી
आपितव्यात् / आपितव्याद्
आपितव्याभ्याम्
आपितव्येभ्यः
ષષ્ઠી
आपितव्यस्य
आपितव्ययोः
आपितव्यानाम्
સપ્તમી
आपितव्ये
आपितव्ययोः
आपितव्येषु
અન્ય