आन्यतरेय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
സംബോധന
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
ദ്വിതീയാ
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
തൃതീയാ
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
ചതുർഥീ
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
പഞ്ചമീ
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ഷഷ്ഠീ
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
സപ്തമീ
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
സംബോധന
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
ദ്വിതീയാ
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
തൃതീയാ
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
ചതുർഥീ
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
പഞ്ചമീ
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ഷഷ്ഠീ
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
സപ്തമീ
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु