आन्यतरेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
સંબોધન
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
દ્વિતીયા
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
તૃતીયા
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
ચતુર્થી
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
પંચમી
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ષષ્ઠી
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
સપ્તમી
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
સંબોધન
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
દ્વિતીયા
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
તૃતીયા
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
ચતુર્થી
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
પંચમી
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ષષ્ઠી
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
સપ્તમી
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु