आन्यतरेय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
সম্বোধন
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
দ্বিতীয়া
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
তৃতীয়া
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
চতুৰ্থী
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
পঞ্চমী
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ষষ্ঠী
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
সপ্তমী
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
সম্বোধন
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
দ্বিতীয়া
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
তৃতীয়া
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
চতুৰ্থী
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
পঞ্চমী
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
ষষ্ঠী
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
সপ্তমী
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु