आन्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आन्यः
आन्यौ
आन्याः
സംബോധന
आन्य
आन्यौ
आन्याः
ദ്വിതീയാ
आन्यम्
आन्यौ
आन्यान्
തൃതീയാ
आन्येन
आन्याभ्याम्
आन्यैः
ചതുർഥീ
आन्याय
आन्याभ्याम्
आन्येभ्यः
പഞ്ചമീ
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
ഷഷ്ഠീ
आन्यस्य
आन्ययोः
आन्यानाम्
സപ്തമീ
आन्ये
आन्ययोः
आन्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आन्यः
आन्यौ
आन्याः
സംബോധന
आन्य
आन्यौ
आन्याः
ദ്വിതീയാ
आन्यम्
आन्यौ
आन्यान्
തൃതീയാ
आन्येन
आन्याभ्याम्
आन्यैः
ചതുർഥീ
आन्याय
आन्याभ्याम्
आन्येभ्यः
പഞ്ചമീ
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
ഷഷ്ഠീ
आन्यस्य
आन्ययोः
आन्यानाम्
സപ്തമീ
आन्ये
आन्ययोः
आन्येषु


മറ്റുള്ളവ