आन्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आन्यः
आन्यौ
आन्याः
સંબોધન
आन्य
आन्यौ
आन्याः
દ્વિતીયા
आन्यम्
आन्यौ
आन्यान्
તૃતીયા
आन्येन
आन्याभ्याम्
आन्यैः
ચતુર્થી
आन्याय
आन्याभ्याम्
आन्येभ्यः
પંચમી
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
ષષ્ઠી
आन्यस्य
आन्ययोः
आन्यानाम्
સપ્તમી
आन्ये
आन्ययोः
आन्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आन्यः
आन्यौ
आन्याः
સંબોધન
आन्य
आन्यौ
आन्याः
દ્વિતીયા
आन्यम्
आन्यौ
आन्यान्
તૃતીયા
आन्येन
आन्याभ्याम्
आन्यैः
ચતુર્થી
आन्याय
आन्याभ्याम्
आन्येभ्यः
પંચમી
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
ષષ્ઠી
आन्यस्य
आन्ययोः
आन्यानाम्
સપ્તમી
आन्ये
आन्ययोः
आन्येषु


અન્ય