आन्त શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आन्तम्
आन्ते
आन्तानि
સંબોધન
आन्त
आन्ते
आन्तानि
દ્વિતીયા
आन्तम्
आन्ते
आन्तानि
તૃતીયા
आन्तेन
आन्ताभ्याम्
आन्तैः
ચતુર્થી
आन्ताय
आन्ताभ्याम्
आन्तेभ्यः
પંચમી
आन्तात् / आन्ताद्
आन्ताभ्याम्
आन्तेभ्यः
ષષ્ઠી
आन्तस्य
आन्तयोः
आन्तानाम्
સપ્તમી
आन्ते
आन्तयोः
आन्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आन्तम्
आन्ते
आन्तानि
સંબોધન
आन्त
आन्ते
आन्तानि
દ્વિતીયા
आन्तम्
आन्ते
आन्तानि
તૃતીયા
आन्तेन
आन्ताभ्याम्
आन्तैः
ચતુર્થી
आन्ताय
आन्ताभ्याम्
आन्तेभ्यः
પંચમી
आन्तात् / आन्ताद्
आन्ताभ्याम्
आन्तेभ्यः
ષષ્ઠી
आन्तस्य
आन्तयोः
आन्तानाम्
સપ્તમી
आन्ते
आन्तयोः
आन्तेषु


અન્ય