आनुसृष्टिनेय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आनुसृष्टिनेयः
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
സംബോധന
आनुसृष्टिनेय
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
ദ്വിതീയാ
आनुसृष्टिनेयम्
आनुसृष्टिनेयौ
आनुसृष्टिनेयान्
തൃതീയാ
आनुसृष्टिनेयेन
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयैः
ചതുർഥീ
आनुसृष्टिनेयाय
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
പഞ്ചമീ
आनुसृष्टिनेयात् / आनुसृष्टिनेयाद्
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
ഷഷ്ഠീ
आनुसृष्टिनेयस्य
आनुसृष्टिनेययोः
आनुसृष्टिनेयानाम्
സപ്തമീ
आनुसृष्टिनेये
आनुसृष्टिनेययोः
आनुसृष्टिनेयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आनुसृष्टिनेयः
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
സംബോധന
आनुसृष्टिनेय
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
ദ്വിതീയാ
आनुसृष्टिनेयम्
आनुसृष्टिनेयौ
आनुसृष्टिनेयान्
തൃതീയാ
आनुसृष्टिनेयेन
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयैः
ചതുർഥീ
आनुसृष्टिनेयाय
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
പഞ്ചമീ
आनुसृष्टिनेयात् / आनुसृष्टिनेयाद्
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
ഷഷ്ഠീ
आनुसृष्टिनेयस्य
आनुसृष्टिनेययोः
आनुसृष्टिनेयानाम्
സപ്തമീ
आनुसृष्टिनेये
आनुसृष्टिनेययोः
आनुसृष्टिनेयेषु