आनुदृष्टिनेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
સંબોધન
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
દ્વિતીયા
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
તૃતીયા
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
ચતુર્થી
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
પંચમી
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ષષ્ઠી
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
સપ્તમી
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आनुदृष्टिनेयः
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
સંબોધન
आनुदृष्टिनेय
आनुदृष्टिनेयौ
आनुदृष्टिनेयाः
દ્વિતીયા
आनुदृष्टिनेयम्
आनुदृष्टिनेयौ
आनुदृष्टिनेयान्
તૃતીયા
आनुदृष्टिनेयेन
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयैः
ચતુર્થી
आनुदृष्टिनेयाय
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
પંચમી
आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्
आनुदृष्टिनेयाभ्याम्
आनुदृष्टिनेयेभ्यः
ષષ્ઠી
आनुदृष्टिनेयस्य
आनुदृष्टिनेययोः
आनुदृष्टिनेयानाम्
સપ્તમી
आनुदृष्टिनेये
आनुदृष्टिनेययोः
आनुदृष्टिनेयेषु