आनिरुद्ध ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
സംബോധന
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ദ്വിതീയാ
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
തൃതീയാ
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ചതുർഥീ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
പഞ്ചമീ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ഷഷ്ഠീ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
സപ്തമീ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
സംബോധന
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
ദ്വിതീയാ
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
തൃതീയാ
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ചതുർഥീ
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
പഞ്ചമീ
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ഷഷ്ഠീ
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
സപ്തമീ
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु