आनिरुद्ध શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
સંબોધન
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
દ્વિતીયા
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
તૃતીયા
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ચતુર્થી
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
પંચમી
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ષષ્ઠી
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
સપ્તમી
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
સંબોધન
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
દ્વિતીયા
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
તૃતીયા
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
ચતુર્થી
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
પંચમી
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ષષ્ઠી
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
સપ્તમી
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु