आनिरुद्ध শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
সম্বোধন
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
দ্বিতীয়া
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
তৃতীয়া
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
চতুৰ্থী
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
পঞ্চমী
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ষষ্ঠী
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
সপ্তমী
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
সম্বোধন
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
দ্বিতীয়া
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
তৃতীয়া
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
চতুৰ্থী
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
পঞ্চমী
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
ষষ্ঠী
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
সপ্তমী
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु