आद्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आद्यः
आद्यौ
आद्याः
സംബോധന
आद्य
आद्यौ
आद्याः
ദ്വിതീയാ
आद्यम्
आद्यौ
आद्यान्
തൃതീയാ
आद्येन
आद्याभ्याम्
आद्यैः
ചതുർഥീ
आद्याय
आद्याभ्याम्
आद्येभ्यः
പഞ്ചമീ
आद्यात् / आद्याद्
आद्याभ्याम्
आद्येभ्यः
ഷഷ്ഠീ
आद्यस्य
आद्ययोः
आद्यानाम्
സപ്തമീ
आद्ये
आद्ययोः
आद्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आद्यः
आद्यौ
आद्याः
സംബോധന
आद्य
आद्यौ
आद्याः
ദ്വിതീയാ
आद्यम्
आद्यौ
आद्यान्
തൃതീയാ
आद्येन
आद्याभ्याम्
आद्यैः
ചതുർഥീ
आद्याय
आद्याभ्याम्
आद्येभ्यः
പഞ്ചമീ
आद्यात् / आद्याद्
आद्याभ्याम्
आद्येभ्यः
ഷഷ്ഠീ
आद्यस्य
आद्ययोः
आद्यानाम्
സപ്തമീ
आद्ये
आद्ययोः
आद्येषु


മറ്റുള്ളവ