आत्रेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आत्रेयः
आत्रेयौ
आत्रेयाः
સંબોધન
आत्रेय
आत्रेयौ
आत्रेयाः
દ્વિતીયા
आत्रेयम्
आत्रेयौ
आत्रेयान्
તૃતીયા
आत्रेयेण
आत्रेयाभ्याम्
आत्रेयैः
ચતુર્થી
आत्रेयाय
आत्रेयाभ्याम्
आत्रेयेभ्यः
પંચમી
आत्रेयात् / आत्रेयाद्
आत्रेयाभ्याम्
आत्रेयेभ्यः
ષષ્ઠી
आत्रेयस्य
आत्रेययोः
आत्रेयाणाम्
સપ્તમી
आत्रेये
आत्रेययोः
आत्रेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आत्रेयः
आत्रेयौ
आत्रेयाः
સંબોધન
आत्रेय
आत्रेयौ
आत्रेयाः
દ્વિતીયા
आत्रेयम्
आत्रेयौ
आत्रेयान्
તૃતીયા
आत्रेयेण
आत्रेयाभ्याम्
आत्रेयैः
ચતુર્થી
आत्रेयाय
आत्रेयाभ्याम्
आत्रेयेभ्यः
પંચમી
आत्रेयात् / आत्रेयाद्
आत्रेयाभ्याम्
आत्रेयेभ्यः
ષષ્ઠી
आत्रेयस्य
आत्रेययोः
आत्रेयाणाम्
સપ્તમી
आत्रेये
आत्रेययोः
आत्रेयेषु