आत्ययिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
સંબોધન
आत्ययिक
आत्ययिकौ
आत्ययिकाः
દ્વિતીયા
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
તૃતીયા
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
ચતુર્થી
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
પંચમી
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ષષ્ઠી
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
સપ્તમી
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
સંબોધન
आत्ययिक
आत्ययिकौ
आत्ययिकाः
દ્વિતીયા
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
તૃતીયા
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
ચતુર્થી
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
પંચમી
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
ષષ્ઠી
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
સપ્તમી
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु


અન્ય