आता ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आता
आते
आताः
സംബോധന
आते
आते
आताः
ദ്വിതീയാ
आताम्
आते
आताः
തൃതീയാ
आतया
आताभ्याम्
आताभिः
ചതുർഥീ
आतायै
आताभ्याम्
आताभ्यः
പഞ്ചമീ
आतायाः
आताभ्याम्
आताभ्यः
ഷഷ്ഠീ
आतायाः
आतयोः
आतानाम्
സപ്തമീ
आतायाम्
आतयोः
आतासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आता
आते
आताः
സംബോധന
आते
आते
आताः
ദ്വിതീയാ
आताम्
आते
आताः
തൃതീയാ
आतया
आताभ्याम्
आताभिः
ചതുർഥീ
आतायै
आताभ्याम्
आताभ्यः
പഞ്ചമീ
आतायाः
आताभ्याम्
आताभ्यः
ഷഷ്ഠീ
आतायाः
आतयोः
आतानाम्
സപ്തമീ
आतायाम्
आतयोः
आतासु


മറ്റുള്ളവ