आता શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आता
आते
आताः
સંબોધન
आते
आते
आताः
દ્વિતીયા
आताम्
आते
आताः
તૃતીયા
आतया
आताभ्याम्
आताभिः
ચતુર્થી
आतायै
आताभ्याम्
आताभ्यः
પંચમી
आतायाः
आताभ्याम्
आताभ्यः
ષષ્ઠી
आतायाः
आतयोः
आतानाम्
સપ્તમી
आतायाम्
आतयोः
आतासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आता
आते
आताः
સંબોધન
आते
आते
आताः
દ્વિતીયા
आताम्
आते
आताः
તૃતીયા
आतया
आताभ्याम्
आताभिः
ચતુર્થી
आतायै
आताभ्याम्
आताभ्यः
પંચમી
आतायाः
आताभ्याम्
आताभ्यः
ષષ્ઠી
आतायाः
आतयोः
आतानाम्
સપ્તમી
आतायाम्
आतयोः
आतासु


અન્ય