आणक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आणकः
आणकौ
आणकाः
સંબોધન
आणक
आणकौ
आणकाः
દ્વિતીયા
आणकम्
आणकौ
आणकान्
તૃતીયા
आणकेन
आणकाभ्याम्
आणकैः
ચતુર્થી
आणकाय
आणकाभ्याम्
आणकेभ्यः
પંચમી
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
ષષ્ઠી
आणकस्य
आणकयोः
आणकानाम्
સપ્તમી
आणके
आणकयोः
आणकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आणकः
आणकौ
आणकाः
સંબોધન
आणक
आणकौ
आणकाः
દ્વિતીયા
आणकम्
आणकौ
आणकान्
તૃતીયા
आणकेन
आणकाभ्याम्
आणकैः
ચતુર્થી
आणकाय
आणकाभ्याम्
आणकेभ्यः
પંચમી
आणकात् / आणकाद्
आणकाभ्याम्
आणकेभ्यः
ષષ્ઠી
आणकस्य
आणकयोः
आणकानाम्
સપ્તમી
आणके
आणकयोः
आणकेषु


અન્ય