आञ्छितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
സംബോധന
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
ദ്വിതീയാ
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
തൃതീയാ
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
ചതുർഥീ
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
പഞ്ചമീ
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ഷഷ്ഠീ
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
സപ്തമീ
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
സംബോധന
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
ദ്വിതീയാ
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
തൃതീയാ
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
ചതുർഥീ
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
പഞ്ചമീ
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ഷഷ്ഠീ
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
സപ്തമീ
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


മറ്റുള്ളവ