आञ्छितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
સંબોધન
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
દ્વિતીયા
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
તૃતીયા
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
ચતુર્થી
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
પંચમી
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ષષ્ઠી
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
સપ્તમી
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आञ्छितव्यः
आञ्छितव्यौ
आञ्छितव्याः
સંબોધન
आञ्छितव्य
आञ्छितव्यौ
आञ्छितव्याः
દ્વિતીયા
आञ्छितव्यम्
आञ्छितव्यौ
आञ्छितव्यान्
તૃતીયા
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
ચતુર્થી
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
પંચમી
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
ષષ્ઠી
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
સપ્તમી
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


અન્ય