आञ्छनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
സംബോധന
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
ദ്വിതീയാ
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
തൃതീയാ
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
ചതുർഥീ
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
പഞ്ചമീ
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ഷഷ്ഠീ
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
സപ്തമീ
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
സംബോധന
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
ദ്വിതീയാ
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
തൃതീയാ
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
ചതുർഥീ
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
പഞ്ചമീ
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ഷഷ്ഠീ
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
സപ്തമീ
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु


മറ്റുള്ളവ