आञ्छनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
સંબોધન
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
દ્વિતીયા
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
તૃતીયા
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
ચતુર્થી
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
પંચમી
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ષષ્ઠી
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
સપ્તમી
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आञ्छनीयः
आञ्छनीयौ
आञ्छनीयाः
સંબોધન
आञ्छनीय
आञ्छनीयौ
आञ्छनीयाः
દ્વિતીયા
आञ्छनीयम्
आञ्छनीयौ
आञ्छनीयान्
તૃતીયા
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
ચતુર્થી
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
પંચમી
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
ષષ્ઠી
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
સપ્તમી
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु


અન્ય