आञ्छक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आञ्छकः
आञ्छकौ
आञ्छकाः
സംബോധന
आञ्छक
आञ्छकौ
आञ्छकाः
ദ്വിതീയാ
आञ्छकम्
आञ्छकौ
आञ्छकान्
തൃതീയാ
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
ചതുർഥീ
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
പഞ്ചമീ
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
ഷഷ്ഠീ
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
സപ്തമീ
आञ्छके
आञ्छकयोः
आञ्छकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आञ्छकः
आञ्छकौ
आञ्छकाः
സംബോധന
आञ्छक
आञ्छकौ
आञ्छकाः
ദ്വിതീയാ
आञ्छकम्
आञ्छकौ
आञ्छकान्
തൃതീയാ
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
ചതുർഥീ
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
പഞ്ചമീ
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
ഷഷ്ഠീ
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
സപ്തമീ
आञ्छके
आञ्छकयोः
आञ्छकेषु


മറ്റുള്ളവ