आञ्छक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आञ्छकः
आञ्छकौ
आञ्छकाः
સંબોધન
आञ्छक
आञ्छकौ
आञ्छकाः
દ્વિતીયા
आञ्छकम्
आञ्छकौ
आञ्छकान्
તૃતીયા
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
ચતુર્થી
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
પંચમી
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
ષષ્ઠી
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
સપ્તમી
आञ्छके
आञ्छकयोः
आञ्छकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आञ्छकः
आञ्छकौ
आञ्छकाः
સંબોધન
आञ्छक
आञ्छकौ
आञ्छकाः
દ્વિતીયા
आञ्छकम्
आञ्छकौ
आञ्छकान्
તૃતીયા
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
ચતુર્થી
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
પંચમી
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
ષષ્ઠી
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
સપ્તમી
आञ्छके
आञ्छकयोः
आञ्छकेषु


અન્ય