आञ्छक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
आञ्छकः
आञ्छकौ
आञ्छकाः
সম্বোধন
आञ्छक
आञ्छकौ
आञ्छकाः
দ্বিতীয়া
आञ्छकम्
आञ्छकौ
आञ्छकान्
তৃতীয়া
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
চতুৰ্থী
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
পঞ্চমী
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
ষষ্ঠী
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
সপ্তমী
आञ्छके
आञ्छकयोः
आञ्छकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
आञ्छकः
आञ्छकौ
आञ्छकाः
সম্বোধন
आञ्छक
आञ्छकौ
आञ्छकाः
দ্বিতীয়া
आञ्छकम्
आञ्छकौ
आञ्छकान्
তৃতীয়া
आञ्छकेन
आञ्छकाभ्याम्
आञ्छकैः
চতুৰ্থী
आञ्छकाय
आञ्छकाभ्याम्
आञ्छकेभ्यः
পঞ্চমী
आञ्छकात् / आञ्छकाद्
आञ्छकाभ्याम्
आञ्छकेभ्यः
ষষ্ঠী
आञ्छकस्य
आञ्छकयोः
आञ्छकानाम्
সপ্তমী
आञ्छके
आञ्छकयोः
आञ्छकेषु


অন্য