आज શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आजम्
आजे
आजानि
સંબોધન
आज
आजे
आजानि
દ્વિતીયા
आजम्
आजे
आजानि
તૃતીયા
आजेन
आजाभ्याम्
आजैः
ચતુર્થી
आजाय
आजाभ्याम्
आजेभ्यः
પંચમી
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
ષષ્ઠી
आजस्य
आजयोः
आजानाम्
સપ્તમી
आजे
आजयोः
आजेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आजम्
आजे
आजानि
સંબોધન
आज
आजे
आजानि
દ્વિતીયા
आजम्
आजे
आजानि
તૃતીયા
आजेन
आजाभ्याम्
आजैः
ચતુર્થી
आजाय
आजाभ्याम्
आजेभ्यः
પંચમી
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
ષષ્ઠી
आजस्य
आजयोः
आजानाम्
સપ્તમી
आजे
आजयोः
आजेषु


અન્ય