आचार ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आचारः
आचारौ
आचाराः
സംബോധന
आचार
आचारौ
आचाराः
ദ്വിതീയാ
आचारम्
आचारौ
आचारान्
തൃതീയാ
आचारेण
आचाराभ्याम्
आचारैः
ചതുർഥീ
आचाराय
आचाराभ्याम्
आचारेभ्यः
പഞ്ചമീ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ഷഷ്ഠീ
आचारस्य
आचारयोः
आचाराणाम्
സപ്തമീ
आचारे
आचारयोः
आचारेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आचारः
आचारौ
आचाराः
സംബോധന
आचार
आचारौ
आचाराः
ദ്വിതീയാ
आचारम्
आचारौ
आचारान्
തൃതീയാ
आचारेण
आचाराभ्याम्
आचारैः
ചതുർഥീ
आचाराय
आचाराभ्याम्
आचारेभ्यः
പഞ്ചമീ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ഷഷ്ഠീ
आचारस्य
आचारयोः
आचाराणाम्
സപ്തമീ
आचारे
आचारयोः
आचारेषु