आचार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आचारः
आचारौ
आचाराः
સંબોધન
आचार
आचारौ
आचाराः
દ્વિતીયા
आचारम्
आचारौ
आचारान्
તૃતીયા
आचारेण
आचाराभ्याम्
आचारैः
ચતુર્થી
आचाराय
आचाराभ्याम्
आचारेभ्यः
પંચમી
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ષષ્ઠી
आचारस्य
आचारयोः
आचाराणाम्
સપ્તમી
आचारे
आचारयोः
आचारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आचारः
आचारौ
आचाराः
સંબોધન
आचार
आचारौ
आचाराः
દ્વિતીયા
आचारम्
आचारौ
आचारान्
તૃતીયા
आचारेण
आचाराभ्याम्
आचारैः
ચતુર્થી
आचाराय
आचाराभ्याम्
आचारेभ्यः
પંચમી
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ષષ્ઠી
आचारस्य
आचारयोः
आचाराणाम्
સપ્તમી
आचारे
आचारयोः
आचारेषु