आचार শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
आचारः
आचारौ
आचाराः
সম্বোধন
आचार
आचारौ
आचाराः
দ্বিতীয়া
आचारम्
आचारौ
आचारान्
তৃতীয়া
आचारेण
आचाराभ्याम्
आचारैः
চতুৰ্থী
आचाराय
आचाराभ्याम्
आचारेभ्यः
পঞ্চমী
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ষষ্ঠী
आचारस्य
आचारयोः
आचाराणाम्
সপ্তমী
आचारे
आचारयोः
आचारेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
आचारः
आचारौ
आचाराः
সম্বোধন
आचार
आचारौ
आचाराः
দ্বিতীয়া
आचारम्
आचारौ
आचारान्
তৃতীয়া
आचारेण
आचाराभ्याम्
आचारैः
চতুৰ্থী
आचाराय
आचाराभ्याम्
आचारेभ्यः
পঞ্চমী
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ষষ্ঠী
आचारस्य
आचारयोः
आचाराणाम्
সপ্তমী
आचारे
आचारयोः
आचारेषु