आङ्ग्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
സംബോധന
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ദ്വിതീയാ
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
തൃതീയാ
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ചതുർഥീ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
പഞ്ചമീ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ഷഷ്ഠീ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
സപ്തമീ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
സംബോധന
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ദ്വിതീയാ
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
തൃതീയാ
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ചതുർഥീ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
പഞ്ചമീ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ഷഷ്ഠീ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
സപ്തമീ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु