आङ्ग्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
સંબોધન
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
દ્વિતીયા
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
તૃતીયા
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ચતુર્થી
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
પંચમી
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ષષ્ઠી
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
સપ્તમી
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
સંબોધન
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
દ્વિતીયા
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
તૃતીયા
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
ચતુર્થી
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
પંચમી
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
ષષ્ઠી
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
સપ્તમી
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु