आङ्गविद्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
സംബോധന
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ദ്വിതീയാ
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
തൃതീയാ
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ചതുർഥീ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
പഞ്ചമീ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ഷഷ്ഠീ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
സപ്തമീ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
സംബോധന
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ദ്വിതീയാ
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
തൃതീയാ
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ചതുർഥീ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
പഞ്ചമീ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ഷഷ്ഠീ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
സപ്തമീ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु


മറ്റുള്ളവ