आङ्गविद्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
સંબોધન
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
દ્વિતીયા
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
તૃતીયા
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ચતુર્થી
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
પંચમી
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ષષ્ઠી
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
સપ્તમી
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
સંબોધન
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
દ્વિતીયા
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
તૃતીયા
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
ચતુર્થી
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
પંચમી
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
ષષ્ઠી
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
સપ્તમી
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु


અન્ય