आख्यान ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आख्यानम्
आख्याने
आख्यानानि
സംബോധന
आख्यान
आख्याने
आख्यानानि
ദ്വിതീയാ
आख्यानम्
आख्याने
आख्यानानि
തൃതീയാ
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ചതുർഥീ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
പഞ്ചമീ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ഷഷ്ഠീ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
സപ്തമീ
आख्याने
आख्यानयोः
आख्यानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आख्यानम्
आख्याने
आख्यानानि
സംബോധന
आख्यान
आख्याने
आख्यानानि
ദ്വിതീയാ
आख्यानम्
आख्याने
आख्यानानि
തൃതീയാ
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ചതുർഥീ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
പഞ്ചമീ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ഷഷ്ഠീ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
സപ്തമീ
आख्याने
आख्यानयोः
आख्यानेषु