आख्यान શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आख्यानम्
आख्याने
आख्यानानि
સંબોધન
आख्यान
आख्याने
आख्यानानि
દ્વિતીયા
आख्यानम्
आख्याने
आख्यानानि
તૃતીયા
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ચતુર્થી
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
પંચમી
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ષષ્ઠી
आख्यानस्य
आख्यानयोः
आख्यानानाम्
સપ્તમી
आख्याने
आख्यानयोः
आख्यानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आख्यानम्
आख्याने
आख्यानानि
સંબોધન
आख्यान
आख्याने
आख्यानानि
દ્વિતીયા
आख्यानम्
आख्याने
आख्यानानि
તૃતીયા
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
ચતુર્થી
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
પંચમી
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ષષ્ઠી
आख्यानस्य
आख्यानयोः
आख्यानानाम्
સપ્તમી
आख्याने
आख्यानयोः
आख्यानेषु