आख्या ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आख्या
आख्ये
आख्याः
സംബോധന
आख्ये
आख्ये
आख्याः
ദ്വിതീയാ
आख्याम्
आख्ये
आख्याः
തൃതീയാ
आख्यया
आख्याभ्याम्
आख्याभिः
ചതുർഥീ
आख्यायै
आख्याभ्याम्
आख्याभ्यः
പഞ്ചമീ
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
ഷഷ്ഠീ
आख्यायाः
आख्ययोः
आख्यानाम्
സപ്തമീ
आख्यायाम्
आख्ययोः
आख्यासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आख्या
आख्ये
आख्याः
സംബോധന
आख्ये
आख्ये
आख्याः
ദ്വിതീയാ
आख्याम्
आख्ये
आख्याः
തൃതീയാ
आख्यया
आख्याभ्याम्
आख्याभिः
ചതുർഥീ
आख्यायै
आख्याभ्याम्
आख्याभ्यः
പഞ്ചമീ
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
ഷഷ്ഠീ
आख्यायाः
आख्ययोः
आख्यानाम्
സപ്തമീ
आख्यायाम्
आख्ययोः
आख्यासु