आक्रन्दिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
સંબોધન
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
દ્વિતીયા
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
તૃતીયા
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
ચતુર્થી
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
પંચમી
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ષષ્ઠી
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
સપ્તમી
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
સંબોધન
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
દ્વિતીયા
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
તૃતીયા
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
ચતુર્થી
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
પંચમી
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ષષ્ઠી
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
સપ્તમી
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु


અન્ય