आक्रन्दयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
സംബോധന
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ദ്വിതീയാ
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
തൃതീയാ
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ചതുർഥീ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
പഞ്ചമീ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ഷഷ്ഠീ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
സപ്തമീ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
സംബോധന
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ദ്വിതീയാ
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
തൃതീയാ
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ചതുർഥീ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
പഞ്ചമീ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ഷഷ്ഠീ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
സപ്തമീ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु


മറ്റുള്ളവ