आक्रन्दयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
સંબોધન
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
દ્વિતીયા
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
તૃતીયા
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ચતુર્થી
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
પંચમી
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ષષ્ઠી
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
સપ્તમી
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
સંબોધન
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
દ્વિતીયા
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
તૃતીયા
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
ચતુર્થી
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
પંચમી
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
ષષ્ઠી
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
સપ્તમી
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु


અન્ય