आकार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
आकारः
आकारौ
आकाराः
સંબોધન
आकार
आकारौ
आकाराः
દ્વિતીયા
आकारम्
आकारौ
आकारान्
તૃતીયા
आकारेण
आकाराभ्याम्
आकारैः
ચતુર્થી
आकाराय
आकाराभ्याम्
आकारेभ्यः
પંચમી
आकारात् / आकाराद्
आकाराभ्याम्
आकारेभ्यः
ષષ્ઠી
आकारस्य
आकारयोः
आकाराणाम्
સપ્તમી
आकारे
आकारयोः
आकारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
आकारः
आकारौ
आकाराः
સંબોધન
आकार
आकारौ
आकाराः
દ્વિતીયા
आकारम्
आकारौ
आकारान्
તૃતીયા
आकारेण
आकाराभ्याम्
आकारैः
ચતુર્થી
आकाराय
आकाराभ्याम्
आकारेभ्यः
પંચમી
आकारात् / आकाराद्
आकाराभ्याम्
आकारेभ्यः
ષષ્ઠી
आकारस्य
आकारयोः
आकाराणाम्
સપ્તમી
आकारे
आकारयोः
आकारेषु