आंश्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
आंश्यः
आंश्यौ
आंश्याः
സംബോധന
आंश्य
आंश्यौ
आंश्याः
ദ്വിതീയാ
आंश्यम्
आंश्यौ
आंश्यान्
തൃതീയാ
आंश्येन
आंश्याभ्याम्
आंश्यैः
ചതുർഥീ
आंश्याय
आंश्याभ्याम्
आंश्येभ्यः
പഞ്ചമീ
आंश्यात् / आंश्याद्
आंश्याभ्याम्
आंश्येभ्यः
ഷഷ്ഠീ
आंश्यस्य
आंश्ययोः
आंश्यानाम्
സപ്തമീ
आंश्ये
आंश्ययोः
आंश्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
आंश्यः
आंश्यौ
आंश्याः
സംബോധന
आंश्य
आंश्यौ
आंश्याः
ദ്വിതീയാ
आंश्यम्
आंश्यौ
आंश्यान्
തൃതീയാ
आंश्येन
आंश्याभ्याम्
आंश्यैः
ചതുർഥീ
आंश्याय
आंश्याभ्याम्
आंश्येभ्यः
പഞ്ചമീ
आंश्यात् / आंश्याद्
आंश्याभ्याम्
आंश्येभ्यः
ഷഷ്ഠീ
आंश्यस्य
आंश्ययोः
आंश्यानाम्
സപ്തമീ
आंश्ये
आंश्ययोः
आंश्येषु